檔案狀態:    住戶編號:1945759
 恭野 的日記本
快速選單
到我的日記本
看他的最新日記
加入我的收藏
瀏覽我的收藏
佛法探尋10 《前一篇 回他的日記本 後一篇》 探尋佛法12
 切換閱讀模式  回應  給他日記貼紙   給他愛的鼓勵  檢舉
篇名: 佛法探尋11
作者: 恭野 日期: 2014.05.06  天氣:  心情:
雜阿含8經[正聞本11-14經/佛光本8經](陰相應/五陰誦/修多羅)(莊春江標點) 
如是我聞: 
一時,佛住舍衛國祇樹給孤獨園。 
爾時,世尊告諸比丘: 
「過去、未來色無常,況現在色! 
聖弟子如是觀者,不顧過去色,不欲未來色,於現在色厭、離欲、正向滅盡。 
如是,過去、未來受、想、行、識無常,況現在識! 
聖弟子如是觀者,不顧過去識,不欣未來識,於現在識厭、離欲、正向滅盡。」 
如無常,苦、空、非我亦復如是。 
時,諸比丘聞佛所說,歡喜奉行。 


相應部22相應9經/三時無常經(蘊相應/蘊篇/修多羅)(莊春江譯) 
起源於舍衛城。 
「比丘們!過去與未來的色是無常的,更不用說現在!比丘們!當這麼看時,已受教導的聖弟子在過去色上無期待,不歡喜未來色,對現在色是為了厭、離貪、滅的行者。 
過去與未來的受是無常的……(中略)過去與未來的想是無常的……過去與未來的行是無常的,更不用說現在!比丘們!當這麼看時,已受教導的聖弟子在過去行上無期待,不歡喜未來行,對現在行是為了厭、離貪、滅的行者。過去與未來的識是無常的,更不用說現在!比丘們!當這麼看時,已受教導的聖弟子在過去識上無期待,不歡喜未來識,對現在識是為了厭、離貪、滅的行者。」 

相應部22相應10經/三時苦經(蘊相應/蘊篇/修多羅)(莊春江譯) 
起源於舍衛城。 
「比丘們!過去與未來的色是苦的,更不用說現在!比丘們!當這麼看時,已受教導的聖弟子在過去色上無期待,不歡喜未來色,對現在色是為了厭、離貪、滅的行者。 
過去與未來的受是苦的……過去與未來的想是苦的……過去與未來的行是苦的……過去與未來的識是苦的,更不用說現在!比丘們!當這麼看時,已受教導的聖弟子在過去識上無期待,不歡喜未來識,對現在識是為了厭、離貪、滅的行者。」 

相應部22相應11經/三時無我經(蘊相應/蘊篇/修多羅)(莊春江譯) 
起源於舍衛城。 
「比丘們!過去與未來的色是無我,更不用說現在!比丘們!當這麼看時,已受教導的聖弟子在過去色上無期待,不歡喜未來色,對現在色是為了厭、離貪、滅的行者。 
過去與未來的受是無我……過去與未來的想是無我……過去與未來的行是無我……過去與未來的識是無我,更不用說現在!比丘們!當這麼看時,已受教導的聖弟子在過去識上無期待,不歡喜未來識,對現在識是為了厭、離貪、滅的行者。」 
那拘羅父品第一,其攝頌: 
「那拘羅的父親、天臂、二則訶梨迪迦尼, 
定、靜坐禪修、由執取而戰慄二則, 
過去未來現在,此被稱為品。」 

相應部35相應186經/自身內的過去無常經(處相應/處篇/修多羅)(莊春江譯) 
「比丘們!過去的眼是無常的……(中略)過去的舌是無常的……(中略)過去的意是無常的。 
比丘們!當這麼看時,已受教導的聖弟子在眼上厭……(中略)在舌上厭……(中略)在意上厭;厭者離染,經由離貪而解脫,當解脫時,有『[這是]解脫』之智,他了知:『出生已盡,梵行已完成,應該作的已作,不再有這樣[輪迴]的狀態了。』」 

相應部35相應187經/自身內的未來無常經(處相應/處篇/修多羅)(莊春江譯) 
「比丘們!未來的眼是無常的……(中略)未來的舌是無常的……(中略)未來的意是無常的。 
比丘們!當這麼看時……(中略)『……不再有這樣[輪迴]的狀態了。』」 

相應部35相應188經/自身內的現在無常經(處相應/處篇/修多羅)(莊春江譯) 
「比丘們!現在的眼是無常的……(中略)現在的舌是無常的……(中略)現在的意是無常的。 
比丘們!當這麼看時……(中略)『……不再有這樣[輪迴]的狀態了。』」 

相應部35相應189-191經/自身內的過去等苦經(處相應/處篇/修多羅)(莊春江譯) 
「比丘們!過去、未來、現在的眼是苦的……(中略)過去、未來、現在的舌是苦的……(中略)過去、未來、現在的意是苦的……(中略)。 
比丘們!當這麼看時……(中略)『……不再有這樣[輪迴]的狀態了。』」 

相應部35相應192-194經/自身內的過去等無我經(處相應/處篇/修多羅)(莊春江譯) 
「比丘們!過去、未來、現在的眼是無我……(中略)過去、未來、現在的舌是無我……(中略)過去、未來、現在的意是無我……(中略)。 
比丘們!當這麼看時……(中略)『……不再有這樣[輪迴]的狀態了。』」 

相應部35相應195-197經/外部的過去等無常經(處相應/處篇/修多羅)(莊春江譯) 
「比丘們!過去、未來、現在的色是無常的,聲……香……味……觸……過去、未來、現在的法是無常的。 
比丘們!當這麼看時……(中略)『……不再有這樣[輪迴]的狀態了。』」 

相應部35相應198-200經/外部的過去等苦經(處相應/處篇/修多羅)(莊春江譯) 
「比丘們!過去、未來、現在的色是苦的,聲……香……味……觸……過去、未來、現在的法是苦的。 
比丘們!當這麼看時……(中略)『……不再有這樣[輪迴]的狀態了。』」 

相應部35相應201-203經/外部的過去等無我經(處相應/處篇/修多羅)(莊春江譯) 
「比丘們!過去、未來、現在的色是無我,聲……香……味……觸……過去、未來、現在的法是無我。 
比丘們!當這麼看時……(中略)『……不再有這樣[輪迴]的狀態了。』」 


巴利語經文(台灣嘉義法雨道場流通的word版本) 
SN.22.9/(9). Kālattaya-aniccasuttaṃ 
9. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā aniccā …pe… saññā aniccā… saṅkhārā aniccā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu saṅkhāresu anapekkho hoti; anāgate saṅkhāre nābhinandati; paccuppannānaṃ saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Viññāṇaṃ aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Navamaṃ. 

SN.22.10/(10) Kālattayadukkhasuttaṃ 
10. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā dukkhā… saññā dukkhā… saṅkhārā dukkhā… viññāṇaṃ dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Dasamaṃ. 

SN.22.11/(11) Kālattaya-anattasuttaṃ 
11. Sāvatthinidānaṃ “Rūpaṃ, bhikkhave, anattā atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā anattā… saññā anattā… saṅkhārā anattā… viññāṇaṃ anattā atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Ekādasamaṃ. 
Nakulapituvaggo paṭhamo. 
Tassuddānaṃ– 
Nakulapitā devadahā, dvepi hāliddikāni ca; 
Samādhipaṭisallāṇā, upādāparitassanā duve. 
Atītānāgatapaccuppannā, vaggo tena pavuccati. 

SA.35.186/(19) Ajjhattātītāniccasuttaṃ 
186. “Cakkhu bhikkhave, aniccaṃ atītaṃ …pe… jivhā aniccā atītā …pe… mano anicco atīto. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati …pe… jivhāyapi nibbindati …pe… manasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. 

SA.35.187/(20) Ajjhattānāgatāniccasuttaṃ 
187. “Cakkhu, bhikkhave, aniccaṃ anāgataṃ …pe… jivhā aniccā anāgatā …pe… mano anicco anāgato. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. 

SA.35.188/(21) Ajjhattapaccuppannāniccasuttaṃ 
188. “Cakkhu, bhikkhave, aniccaṃ paccuppannaṃ …pe… jivhā aniccā paccuppannā …pe… mano anicco paccuppanno. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. 

SA.35.189- 191/(22- 24) Ajjhattātītādidukkhasuttaṃ 
189-191. “Cakkhu bhikkhave, dukkhaṃ atītaṃ anāgataṃ paccuppannaṃ …pe… jivhā dukkhā atītā anāgatā paccuppannā …pe… mano dukkho atīto anāgato paccuppanno. Evaṃ passaṃ bhikkhave …pe… nāparaṃ itthattāyāti pajānātī”ti. 

SA.35.192- 194/(25- 27) Ajjhattātītādi-anattasuttaṃ 
192-194. “Cakkhu bhikkhave, anattā atītaṃ anāgataṃ paccuppannaṃ …pe… jivhā anattā …pe… mano anattā atīto anāgato paccuppanno Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. 

SA.35.195- 197/(28- 30) Bāhirātītādi-aniccasuttaṃ 
195-197. “Rūpā, bhikkhave, aniccā atītā anāgatā paccuppannā. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā aniccā atītā anāgatā paccuppannā. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. 

SA.35.198- 200/(31- 33) Bāhirātītādidukkhasuttaṃ 
198-200. “Rūpā, bhikkhave, dukkhā atītā anāgatā paccuppannā. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā dukkhā atītā anāgatā paccuppannā. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. 

SA.35.201- 203/(34- 36). Bāhirātītādi-anattasuttaṃ 
201-203. “Rūpā bhikkhave, anattā atītā anāgatā paccuppannā. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā atītā anāgatā paccuppannā. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. 
標籤:
瀏覽次數:33    人氣指數:33    累積鼓勵:0
 切換閱讀模式  回應  給他日記貼紙   給他愛的鼓勵 檢舉
給本文愛的鼓勵:  最新愛的鼓勵
佛法探尋10 《前一篇 回他的日記本 後一篇》 探尋佛法12
 
給我們一個讚!