檔案狀態:    住戶編號:1945759
 恭野 的日記本
快速選單
到我的日記本
看他的最新日記
加入我的收藏
瀏覽我的收藏
佛法學習 《前一篇 回他的日記本 後一篇》 法輪經
 切換閱讀模式  回應  給他日記貼紙   給他愛的鼓勵  檢舉
篇名: 慈經
作者: 恭野 日期: 2014.11.17  天氣:  心情:
The Chant of Metta Text 慈經(歌詞)2

慈經是佛陀給予修禪比丘的無限愛心修習法,它能使人睡眠愉悅、不做惡夢,也可以使人遠離一切的火災、毒害及刀兵的傷害,還可以讓人容易專注、外貌清新。宛如母親守護子女一般,慈經守護著你、我,在未知的成長路上。Metta是巴利文,中文為「慈」──願眾生好的意思,唱頌慈經能向眾生散發慈心,也可體驗平靜和喜悅的心境。沉浸在黃慧音如母親般和諧的慈愛波動中,更能拋開雜念和煩惱,走入清新安詳的非凡境界
The Chant of Metta Text 慈經(歌詞)

Aham avero homi
願我遠離一切敵意與危險

abyapajjho homi
願我遠離一切心理的痛苦

anigha homi
願我遠離一切身體的痛苦

sukhi - attanam pariharami
願我身心皆得安樂

Mama matapitu, acariya ca natimitta ca
sabrahma - carino ca
avera hontu
abyapajjha hontu
anigha hontu
sukhi - attanam pariharantu
願我的父母、導師、親人與朋友,
以及與我共同修習佛法的行者們
都能遠離一切敵意與危險             
遠離心理與身體的一切痛苦
願他們都能身心安樂

Imasmim arame sabbe yogino
avera hontu
abyapajjha hontu
anigha hontu
sukhi - attanam pariharantu

願所有在這個宅院中的修行者們
都能遠離一切敵意與危險
遠離一切心理與身理的痛苦
願他們都能身心安樂

Imasmim arame sabbe bhikkhu
samanera ca
upasaka - upasikaya ca
avera hontu
abyapajjha hontu
anigha hontu
sukhi - attanam pariharantu
願所有在這個宅院中的僧侶、沙彌、優婆塞、優婆夷們,
都能遠離一切敵意與危險
遠離一切心理與身理的痛苦
願他們都能身心安樂

Amhakam catupaccaya - dayaka
avera hontu
abyapajjha hontu
anigha hontu
sukhi - attanam pariharantu
願供養我們衣食醫藥與居所的施主們,
都能遠離一切敵意與危險
遠離一切心理與身理的痛苦
願他們都能身心安樂

Amhakam arakkha devata
Ismasmim vihare
Ismasmim avase
Ismasmim arame
arakkha devata
avera hontu
abyapajjha hontu
anigha hontu
sukhi - attanam pariharantu
願我們的護法諸天們,在這個道場、住所、宅院裡,
願護法諸天們都能遠離一切敵意與危險
遠離一切心理與身理的痛苦
願他們都能得到身心的安樂


Sabbe satta
sabbe pana
sabbe bhutta
sabbe puggala
sabbe attabhava - pariyapanna
sabbe itthoyo
sabbe purisa
sabbe ariya
sabbe anariya
sabbe deva
sabbe manussa
sabbe vinipatika
avera hontu
abyapajjha hontu
anigha hontu
sukhi - attanam pariharantu
願一切眾生、一切會呼吸的生命、一切造物、一切個體、一切人、一切男女、聖凡、天人,
一切處於四種苦痛者,
都能遠離一切敵意與危險
遠離一切心理與身理的痛苦
願他們都能得到身心的安樂


Dukkha muccantu
Yattha-laddha-sampattito mavigacchantu
Kammassaka
Purathimaya disaya
pacchimaya disaya
uttara disaya
dakkhinaya disaya
purathimaya anudisaya
pacchimaya anudisaya
uttara anudisaya
dakkhinaya anudisaya
hetthimaya disaya
uparimaya disaya
願一切眾生都能離苦
願他們一切擁有都不喪失
願一切眾生都是自己業力的主人
無論是在東南西北四維上下一切處之中


Sabbe satta
sabbe pana
sabbe bhutta
sabbe puggala
sabbe attabhava - pariyapanna
sabbe itthoyo
sabbe purisa
sabbe ariya
sabbe anariya
sabbe deva
sabbe manussa
sabbe vinipatika
avera hontu
abyapajjha hontu
anigha hontu
sukhi - attanam pariharantu
願一切眾生、一切會呼吸的生命、一切造物、一切個體、一切人、一切男女、聖凡、天人,
一切處於四種苦痛者,
都能遠離一切敵意與危險
遠離一切心理與身理的痛苦
願他們都能得到身心的安樂

Dukkha muccantu
Yattha-laddha-sampattito mavigacchantu
Kammassaka
Uddham yava bhavagga ca
adho yava aviccito
samanta cakkavalesu
ye satta pathavicara
abyapajjha nivera ca
nidukkha ca nupaddava

願一切眾生都能離苦
願他們一切擁有都不喪失
願一切眾生都是自己業力的主人
從最高到最低的存在層次
在整個宇宙中
一切陸上的眾生
都能遠離心理的痛苦與敵意
遠離身體的痛苦與危險

Uddham yava bhavagga ca
adho yava aviccito
samanta cakkavalesu
ye satta udakecara
abyapajjha nivera ca
nidukkha ca nupaddava
從最高到最低的存在層次
在整個宇宙中
一切水中的眾生
都能遠離心理的痛苦與敵意
遠離身體的痛苦與危險


Uddham yava bhavagga ca
adho yava aviccito
samanta cakkavalesu
ye satta akasecara
abyapajjha nivera ca
nidukkha ca nupaddava
從最高到最低的存在層次
在整個宇宙中
一切空中的眾生
都能遠離心理的痛苦與敵意
遠離身體的痛苦與危險

http://youtu.be/KFu9gcT632w
標籤:
瀏覽次數:128    人氣指數:528    累積鼓勵:20
 切換閱讀模式  回應  給他日記貼紙   給他愛的鼓勵 檢舉
給本文愛的鼓勵:  最新愛的鼓勵
佛法學習 《前一篇 回他的日記本 後一篇》 法輪經
 
給我們一個讚!