檔案狀態:    住戶編號:1945759
 恭野 的日記本
快速選單
到我的日記本
看他的最新日記
加入我的收藏
瀏覽我的收藏
佛法學習 《前一篇 回他的日記本 後一篇》 慈經
 切換閱讀模式  回應  給他日記貼紙   給他愛的鼓勵  檢舉
篇名: 佛法學習
作者: 恭野 日期: 2014.06.02  天氣:  心情:
雜阿含845經[正聞本1148經/佛光本857經](不壞淨相應/道品誦/修多羅)(莊春江標點) 
如是我聞: 
一時住舍衛國祇樹給孤獨園。 
爾時,世尊告諸比丘: 
「若比丘於五恐怖怨對休息,三事決定不生疑惑,如實知見賢聖正道,彼聖弟子能自記說:『地獄、畜生、餓鬼惡趣已盡,得須陀洹,不墮惡趣法,決定正向三菩提七有天人往生究竟苦邊。』 
何等為五恐怖怨對休息?若殺生因緣罪,怨對恐怖生,若離殺生者,彼殺生罪怨對因緣生恐怖休息;若偷盜、邪淫妄語、飲酒罪,怨對因緣生恐怖,彼若離偷盜、邪淫、妄語、飲酒罪,怨對者因緣恐怖休息,是名罪怨對因緣生五恐怖休息。 
何等為三事決定,不生疑惑?謂:於佛決定,離於疑惑;於法、僧決定離疑惑,是名三法決定,離疑惑。 
何等名為聖道如實知見?謂:此苦聖諦如實知,此苦集聖諦、此苦滅聖諦、此苦滅道跡聖諦如實知,是名聖道如實知見。 
若於此五恐怖罪怨對休息,於三法決定離疑惑,於聖{意}[道]如實知見,是聖弟子能自記說:『我地獄盡,畜生、餓鬼惡趣盡,得須陀洹,不墮惡趣法,決定正趣三菩提,七有天人往生,究竟苦邊。』」 
佛說此經已,諸比丘聞佛所說,歡喜奉行。 


相應部55相應28經/恐怖的仇恨已平息經第一(入流相應/大篇/修多羅)(莊春江譯) 
起源於舍衛城。 
在一旁坐好後,世尊對屋主給孤獨這麼說: 
「屋主!當聖弟子之五恐怖的仇恨已平息,具備四入流支,以慧善見、善洞察了聖方法,當他願意時,他就能以自己記說自己:『於地獄已盡,畜生界已盡,餓鬼界已盡,苦界、惡趣、下界已盡,我是入流者,不墮惡趣法、決定以正覺為彼岸。』 
哪五個恐怖的仇恨已平息呢?屋主!凡殺生者,緣殺生而產生當生之恐怖的仇恨,也產生來生之恐怖的仇恨,也感受心的憂苦,這樣,對離殺生者來說,那恐怖的仇恨已平息。屋主!凡未給予而取者,……(中略)屋主!凡邪淫者,……(中略)屋主!凡妄語者,……(中略)屋主!凡榖酒、果酒、酒放逸處者,緣榖酒、果酒、酒放逸處而產生當生之恐怖的仇恨,也產生來生之恐怖的仇恨,也感受心的憂苦,這樣,對離榖酒、果酒、酒放逸處者來說,那恐怖的仇恨已平息。這五個恐怖的仇恨已平息。 
具備哪四入流支呢?屋主!這裡,聖弟子對佛具備不壞淨:『像這樣,那世尊是……(中略)人天之師、佛陀、世尊。』對法……(中略)對僧團……(中略)具備聖者所愛戒:『無毀壞……(中略)導向定。』具備這四入流支。 
什麼是以慧善見、善洞察了聖方法呢?屋主!這裡,聖弟子善如理作意緣起:『像這樣,當這個存在了,則有那個;以這個的生起,則那個生起;這樣,當這個不存在了,則沒有那個;以這個的滅,則那個被滅,即:以無明為緣而有行;以行為緣而有識;……(中略)這樣是這整個苦蘊的集。但以無明的無餘褪去與滅而行滅;……(中略)以觸滅而受滅;以受滅而渴愛滅;……(中略)這樣是這整個苦蘊的滅。』這是以慧善見、善洞察了聖方法。 
屋主!當聖弟子的這五恐怖的仇恨已平息,具備這四入流支,以慧善見、善洞察了這聖方法,當他願意時,他就能以自己記說自己:『於地獄已盡,畜生界已盡,餓鬼界已盡,苦界、惡趣、下界已盡,我是入流者,不墮惡趣法、決定以正覺為彼岸。』」 

相應部55相應29經/恐怖的仇恨已平息經第二(入流相應/大篇/修多羅)(莊春江譯) 
起源於舍衛城。……(中略) 
「比丘們!當聖弟子的這五恐怖的仇恨已平息,具備這四入流支,以慧善見、善洞察了這聖方法,當他願意時,他就能以自己記說自己:『於地獄已盡,畜生界已盡,餓鬼界已盡,苦界、惡趣、下界已盡,我是入流者,不墮惡趣法、決定以正覺為彼岸。』」 



巴利語經文(台灣嘉義法雨道場流通的word版本) 
SN.55.28(SN.12.41)/(8) Paṭhamabhayaverūpasantasuttaṃ 
1024. Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca– “yato kho, gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni ca honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggati-vinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”. 
“Katamāni pañca bhayāni verāni vūpasantāni honti? Yaṃ, gahapati, pāṇātipātī pāṇātipātappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati. Pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Yaṃ, gahapati, adinnādāyī …pe… yaṃ, gahapati, kāmesumicchācārī …pe… yaṃ, gahapati, musāvādī …pe… yaṃ, gahapati, surāmerayamajjappamādaṭṭhāyī surāmerayamajjappamāda-ṭṭhānappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati. Surāmerayamajjappamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Imāni pañca bhayāni verāni vūpasantāni honti. 
“Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti? Idha, gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti. 
“Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho? Idha, gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasi karoti– iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; iti imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati; yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe… phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho… evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho. 
“Yato kho, gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho So ākaṅkhamāno attanāva attānaṃ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti. Aṭṭhamaṃ. 

SN.55.29(SN.12.42)/(9) Dutiyabhayaverūpasantasuttaṃ 
1025. Sāvatthinidānaṃ …pe… “yato kho, bhikkhave, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho; so ākaṅkhamāno attanāva attānaṃ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti. Navamaṃ. 
標籤:
瀏覽次數:194    人氣指數:394    累積鼓勵:10
 切換閱讀模式  回應  給他日記貼紙   給他愛的鼓勵 檢舉
給本文愛的鼓勵:  最新愛的鼓勵
佛法學習 《前一篇 回他的日記本 後一篇》 慈經
 
給我們一個讚!