檔案狀態:    住戶編號:1945759
 恭野 的日記本
快速選單
到我的日記本
看他的最新日記
加入我的收藏
瀏覽我的收藏
佛法學習 《前一篇 回他的日記本 後一篇》 佛法學習
 切換閱讀模式  回應  給他日記貼紙   給他愛的鼓勵  檢舉
篇名: 佛法學習
作者: 恭野 日期: 2014.05.27  天氣:  心情:
雜阿含743經[正聞本940經/佛光本755經](覺支相應/道品誦/修多羅)(莊春江標點) 
如是我聞: 
一時住釋氏黃枕邑。 
時,眾多比丘晨朝著衣持鉢,入黃枕邑乞食。 
時,眾多比丘作是念: 
「今日太早,乞食時未至,我等可過外道精舍。」 
爾時,眾多比丘即入外道精舍,與諸外道出家共相問訊慰勞已,於一面坐。 
諸外道出家言: 
沙門瞿曇為諸弟子說如是法:不斷五蓋:惱心、慧力羸、為障礙分,不趣涅槃;{盡}[善]攝其心住四念處心與慈俱,無怨、無嫉、亦無瞋恚,廣大無量,善修充滿:四方、四維、上下,一切世間心與慈俱,無怨、無嫉、亦無瞋恚,廣大無量,善修習充滿;如是,修習悲……喜……捨心俱亦如是說,我等亦復為諸弟子作如是說,我等與彼沙門瞿曇有何等異,所謂俱能說法!」 
時,眾多比丘聞諸外道出家所說,心不喜悅,默然不呵,從座起去。 
入黃枕邑乞食已,還精舍,舉衣鉢,洗足已,詣佛所,稽首禮足,退坐一面,以彼外道出家所說,廣白世尊。 
爾時,世尊告諸比丘: 
「如彼外道出家所說,汝等應問:『修習慈心為何所勝?修習悲、喜、捨心為何所勝?』如是問時,彼諸外道出家心則駭散,或說外異事,或瞋慢、毀呰,違背不忍,或默然萎熟低頭,失辯思惟而住,所以者何?我不見諸天、魔、梵,沙門、婆羅門,天、人眾中,聞我所說,隨順樂者,唯除如來聲聞眾者。 
比丘!心與慈俱,多修習,於淨最勝;悲心修習、多修習,空入處最勝;喜心修習、多修習,識入處最勝;捨心修習、多修習,無所有入處最勝。」 
佛說此經已,諸比丘聞佛所說,歡喜奉行。 


相應部46相應54經/慈俱行經(覺支相應/大篇/修多羅)(莊春江譯) 
有一次,世尊住在拘利國名叫哈利達瓦沙那的拘利族人城鎮。 
那時,眾多比丘在午前時穿好衣服後,取鉢與僧衣,為了托鉢進入哈利達瓦沙那。 
那時,那些比丘這麼想: 
「在哈利達瓦沙那為了托鉢而行還太早,讓我們到其他外道遊行者們的園林去。」 
那時,那些比丘到其他外道遊行者們的園林去。抵達後,與那些其他外道遊行者相互歡迎。歡迎與寒暄後,在一旁坐下。在一旁坐好後,那些其他外道遊行者對那些比丘這麼說: 
道友們!沙門喬達摩對弟子們教導這樣的法:『來!比丘們!你們捨斷心的小雜染、慧的減弱之五蓋後,以與慈俱行之心遍滿一方後而住,像這樣第二方,像這樣第三方,像這樣第四方,像這樣上下、橫向、到處,對一切如對自己,以與慈俱行之心,以廣大、出眾、無量、無怨恨、無惡意之心遍滿全部世間後而住。 
以與悲俱行之心遍滿一方後而住,像這樣第二方,像這樣第三方,像這樣第四方,像這樣上下、橫向、到處,對一切如對自己,與悲俱行之心,以廣大、出眾、無量、無怨恨、無惡意之心遍滿全部世間後而住。 
以與喜悅俱行之心遍滿一方後而住,像這樣第二方,像這樣第三方,像這樣第四方,像這樣上下、橫向、到處,對一切如對自己,與喜悅俱行之心,以廣大、出眾、無量、無怨恨、無惡意之心遍滿全部世間後而住。 
以與平靜俱行之心遍滿一方後而住,像這樣第二方,像這樣第三方,像這樣第四方,像這樣上下、橫向、到處,對一切如對自己,與平靜俱行之心,以廣大、出眾、無量、無怨恨、無惡意之心遍滿全部世間後而住。』 
道友們!我們也對弟子們教導這樣的法:『來!學友們!你們捨斷心的小雜染、慧的減弱之五蓋後,以與慈俱行之心遍滿一方後而住,……(中略)與悲俱行之心……(中略)與喜悅俱行之心……(中略)與平靜俱行之心遍滿一方後而住,像這樣第二方,像這樣第三方,像這樣第四方,像這樣上下、橫向、到處,對一切如對自己,與平靜俱行之心,以廣大、出眾、無量、無怨恨、無惡意之心遍滿全部世間後而住。』 
道友們!這裡,沙門喬達摩與我們,有什麼高下,有什麼不同,有什麼差別呢?即:在說法與說法上,在教示與教示上。」 
那時,那些比丘們對那些其他外道遊行者的所說,既不歡喜,也沒苛責。不歡喜,沒苛責後,站起來離開,心想: 
「我們在世尊面前必能了知這所說的義理。」 
那時,那些比丘在哈利達瓦沙那為了托鉢而行後,食畢,從施食處返回,去見世尊。抵達後,向世尊問訊,接著在一旁坐下。在一旁坐好後,那些比丘對世尊這麼說: 
大德!這裡,我們在午前時穿好衣服後,取鉢與僧衣,為了托鉢進入哈利達瓦沙。大德!我們這麼想:『在哈利達瓦沙為了托鉢而行還太早,讓我們到其他外道遊行者們的園林去。』大德!那時,我們到其他外道遊行者們的園林去。抵達後,與那些其他外道遊行者相互歡迎。歡迎與寒暄後,在一旁坐下。大德!在一旁坐好後,那些其他外道遊行者對我們這麼說:『道友們!沙門喬達摩對弟子們教導這樣的法:「來!比丘們!你們捨斷心的小雜染、慧的減弱之五蓋後,以與慈俱行之心遍滿一方後而住,……(中略)與悲俱行之心……(中略)與喜悅俱行之心……(中略)與平靜俱行之心遍滿一方後而住,像這樣第二方,像這樣第三方,像這樣第四方,像這樣上下、橫向、到處,對一切如對自己,與平靜俱行之心,以廣大、出眾、無量、無怨恨、無惡意之心遍滿全部世間後而住。」我們也對弟子們教導這樣的法:「來!學友們!你們捨斷心的小雜染、慧的減弱之五蓋後,以與慈俱行之心遍滿一方後而住,……(中略)與悲俱行之心……(中略)與喜悅俱行之心……(中略)與平靜俱行之心遍滿一方後而住,像這樣第二方,像這樣第三方,像這樣第四方,像這樣上下、橫向、到處,對一切如對自己,與平靜俱行之心,以廣大、出眾、無量、無怨恨、無惡意之心遍滿全部世間後而住。」道友們!這裡,沙門喬達摩與我們,有什麼高下,有什麼不同,有什麼差別呢?即:在說法與說法上,在教示與教示上。』大德!那時,我們對那些其他外道遊行者的所說,既不歡喜,也沒苛責。不歡喜,沒苛責後,站起來離開,心想:『我們在世尊面前必能了知這所說的義理。』」 
「比丘們!當其他外道遊行者們這麼說時,應該能這麼回答:『但,道友們!如何以慈的已修習而心解脫什麼是其所趣?什麼是其最勝?什麼是其果?什麼是其終結? 
又,道友們!如何以悲的已修習而心解脫?什麼是其所趣?什麼是其最勝?什麼是其果?什麼是其終結? 
又,道友們!如何以喜悅的已修習而心解脫?什麼是其所趣?什麼是其最勝?什麼是其果?什麼是其終結? 
又,道友們!如何以平靜的已修習而心解脫?什麼是其所趣?什麼是其最勝?什麼是其果?什麼是其終結?』 
比丘們!當被這麼問時,其他外道遊行者必不能解答,且更會遭到惱害,那是什麼原因呢?比丘們!正如那不在[感官的]境域中。 
比丘們!我不見在這包括天、魔、梵的世間;包括沙門、婆羅門、天、人的世代中,除了如來或如來的弟子或從他們聽聞以外,對這些問題能以解答使心滿意者。 
而,比丘們!如何以慈的已修習而心解脫?什麼是其所趣?什麼是其最勝?什麼是其果?什麼是其終結?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的圓熟,與慈俱行修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的圓熟,與慈俱行修習平靜覺支,如果他希望『願在不厭拒上住於厭拒想』,在那裡,他住於厭拒想;如果他希望『願在厭拒上住於不厭拒想』,在那裡,他住於不厭拒想;如果他希望『願在不厭拒與厭拒上都住於厭拒想』,在那裡,他住於厭拒想;如果他希望『願在厭拒與不厭拒上都住於不厭拒想』,在那裡,他住於不厭拒想;如果他希望『願在不厭拒與厭拒兩者上都避免後,住於平靜,正念、正知』,在那裡,他住於平靜,正念、正知,或者,進入後住於清淨的解脫,比丘們!這裡,對未通達更上解脫的有慧比丘,我說慈心解脫者以清淨為最勝。 
而,比丘們!如何以悲的已修習而心解脫?什麼是其所趣?什麼是其最勝?什麼是其果?什麼是其終結?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的圓熟,與悲俱行修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的圓熟,與悲俱行修習平靜覺支,如果他希望『願在不厭拒上住於厭拒想』,在那裡,他住於厭拒想;……(中略)如果他希望『願在不厭拒與厭拒兩者上都避免後,住於平靜,正念、正知』,在那裡,他住於平靜,正念、正知,或者,以一切色想的超越,以有對想的滅沒,以不作意種種想[而知]:『虛空是無邊的』,進入後住於虛空無邊處,比丘們!這裡,對未通達更上解脫的有慧比丘,我說以悲而心解脫者以虛空無邊處為最勝。 
而,比丘們!如何以喜悅的已修習而心解脫?什麼是其所趣?什麼是其最勝?什麼是其果?什麼是其終結?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的圓熟,與喜悅俱行修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的圓熟,與喜悅俱行修習平靜覺支,如果他希望『願在不厭拒上住於厭拒想』,在那裡,他住於厭拒想;……(中略)如果他希望『願在不厭拒與厭拒兩者上都避免後,住於平靜,正念、正知』,在那裡,他住於平靜,正念、正知,或者,以一切虛空無邊處的超越[而知]:『識是無邊的』,進入後住於識無邊處,比丘們!這裡,對未通達更上解脫的有慧比丘,我說以喜悅而心解脫者以識無邊處為最勝。 
而,比丘們!如何以平靜的已修習而心解脫?什麼是其所趣?什麼是其最勝?什麼是其果?什麼是其終結?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的圓熟,與平靜俱行修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的圓熟,與平靜俱行修習平靜覺支,如果他希望『願在不厭拒上住於厭拒想』,在那裡,他住於厭拒想;如果他希望『願在厭拒上住於不厭拒想』,在那裡,他住於不厭拒想;如果他希望『願在不厭拒與厭拒上都住於厭拒想』,在那裡,他住於厭拒想;如果他希望『願在厭拒與不厭拒上都住於不厭拒想』,在那裡,他住於不厭拒想;如果他希望『願在不厭拒與厭拒兩者上都避免後,住於平靜,正念、正知』,在那裡,他住於平靜,正念、正知,或者,以一切識無邊處的超越[而知]:『什麼都沒有』,進入後住於無所有處,比丘們!這裡,對未通達更上解脫的有慧比丘,我說從平靜而心解脫者以無所有處為最勝。」 



巴利語經文(台灣嘉義法雨道場流通的word版本) 
SN.46.54/(4) Mettāsahagatasuttaṃ 
235. Ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanaṃ nāma koliyānaṃ nigamo. Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya haliddavasanaṃ piṇḍāya pavisiṃsu Atha kho tesaṃ bhikkhūnaṃ etadahosi – “atippago kho tāva haliddavasane piṇḍāya carituṃ. Yaṃnūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā”ti. 
Atha kho te bhikkhū yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃsu; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū aññatitthiyā paribbājakā etadavocuṃ– 
“Samaṇo, āvuso, gotamo sāvakānaṃ evaṃ dhammaṃ deseti– ‘etha tumhe, bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā’”ti. 
“Mayampi kho, āvuso, sāvakānaṃ evaṃ dhammaṃ desema– ‘etha tumhe, āvuso, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha …pe… karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā’ti. Idha no, āvuso, ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā, yadidaṃ– dhammadesanāya vā dhammadesanaṃ, anusāsaniyā vā anusāsanin”ti? 
Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu nappaṭikkosiṃsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu– “bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā”ti. Atha kho te bhikkhū haliddavasane piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 
“Idha mayaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya haliddavasane piṇḍāya pavisimha. Tesaṃ no, bhante, amhākaṃ etadahosi– ‘atippago kho tāva haliddavasane piṇḍāya carituṃ. Yaṃnūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā’”ti. 
“Atha kho mayaṃ, bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinne kho amhe, bhante, te aññatitthiyā paribbājakā etadavocuṃ– 
“Samaṇo, āvuso, gotamo sāvakānaṃ evaṃ dhammaṃ deseti– ‘etha tumhe, bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha …pe… karuṇāsahagatena cetasā muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā’”ti. 
“Mayampi kho, āvuso, sāvakānaṃ evaṃ dhammaṃ desema– ‘etha tumhe, āvuso, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha …pe… karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā’ti. Idha no, āvuso, ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā, yadidaṃ, dhammadesanāya vā dhammadesanaṃ, anusāsaniyā vā anusāsanin”ti? 
Atha kho mayaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha nappaṭikkosimha, anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha– ‘bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā’ti. 
“Evaṃvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā– ‘kathaṃ bhāvitā panāvuso, mettācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā? Kathaṃ bhāvitā panāvuso, karuṇācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā? Kathaṃ bhāvitā panāvuso, muditācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā? Kathaṃ bhāvitā panāvuso, upekkhācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā’”ti? Evaṃ puṭṭhā, bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaṃ āpajjissanti. Taṃ kissa hetu? Yathā taṃ, bhikkhave, avisayasmiṃ. “Nāhaṃ taṃ, bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā”. 
“Kathaṃ bhāvitā ca, bhikkhave, mettācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā? Idha, bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So sace ākaṅkhati ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati ‘paṭikūle appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako ca tattha viharati sato sampajāno, subhaṃ vā kho pana vimokkhaṃ upasampajja viharati. Subhaparamāhaṃ, bhikkhave, mettācetovimuttiṃ vadāmi, idhapaññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato. 
“Kathaṃ bhāvitā ca, bhikkhave, karuṇācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā? Idha, bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ So sace ākaṅkhati ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati …pe… sace ākaṅkhati ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno. Sabbaso vā pana rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ākāsānañcāyatanaparamāhaṃ bhikkhave, karuṇācetovimuttiṃ vadāmi, idhapaññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato. 
“Kathaṃ bhāvitā ca, bhikkhave, muditācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā? Idha, bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti …pe… muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So sace ākaṅkhati ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati …pe… sace ākaṅkhati ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno. Sabbaso vā pana ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. Viññāṇañcāyatanaparamāhaṃ, bhikkhave, muditācetovimuttiṃ vadāmi, idhapaññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato. 
“Kathaṃ bhāvitā ca, bhikkhave, upekkhācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā? Idha, bhikkhave, bhikkhu upekkhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… upekkhāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So sace ākaṅkhati ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati ‘paṭikūle appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno. Sabbaso vā pana viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ākiñcaññāyatanaparamāhaṃ, bhikkhave, upekkhācetovimuttiṃ vadāmi, idhapaññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato”ti. Catutthaṃ. 
標籤:
瀏覽次數:259    人氣指數:859    累積鼓勵:30
 切換閱讀模式  回應  給他日記貼紙   給他愛的鼓勵 檢舉
給本文愛的鼓勵:  最新愛的鼓勵
佛法學習 《前一篇 回他的日記本 後一篇》 佛法學習
 
給我們一個讚!